A 390-4 Meghadūta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 390/4
Title: Meghadūta
Dimensions: 21.4 x 7.3 cm x 97 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3229
Remarks:


Reel No. A 390-4 Inventory No. 38249

Title Meghadūtarasadīpinī

Author Jagaddhara

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.0 x 7.0 cm

Folios 97

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Scribe Gaṃgānanda

Date of Copying SAM (NS) 855

Place of Deposit NAK

Accession No. 5/3229

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bighneśāya || 

tadbhālānalaśāntaye suradhunī tatkālakuṭollasaj

jvālājāla(2)vidhūtaye mṛtakaras tat kāmaśudhyai priyā | 

tat seve dvitadarthasarppaṇavidhau yasmin mayūrā(3)sano

nityaṃ kiṃkaraśaṇkarāya vibhave tasmai namaḥ śambhave || 

chandolaṃkaraṇaṃ koṣān bhāra(4)taṃ pāniner (!) mmataṃ | 

vibhāvya kriyate ṭīkā śrījagaddharasūriṇā || 

tatkālidāsa vinirmmi(5)ta vibhāvya kāvya- (!)

ṭīkā mayālpamatināpi vitanva[[te]] (!) yat  | 

hāsāya durjjanagaṇasya bhavet ta(6)vaitad

uccaiḥ padaṃ yad abhikāṃkṣati sarvva eva || (fol. 1v1–6)

End

nānālaṃkṛtisundarīva saralā nānā guṇāṇāṃ nidhir

nnānābhāvavibhāva⟨ṃ⟩nai(1)kacaturā nānārthasārthārthinī

tat tad dūṣaṇaśūnyatojjvalatanū ramyāṃganeva sthirā

ṭīkeyaṃ (2) pariśīlayantu kṛtinas tebhyo natir mmāmakī || (fol. 96v7–97r2)

Colophon

iti mahāmahopādhyāyaśrījagaddhara(3)viracitā rasadīpinīmeghaṭīkā samāptā || || śrībhavānīśaṅkarābhyāṃ namaḥ || || (4)

paṃcavāṇavasauvarṣe jyeṣṭhe kṛṣṇe hares tithau

bhṛgau ca meghaṭīkeyaṃ gaṃgānaṃdo likha(5)d dvijaḥ || śubham astu || || saṃ 855 || || (fol. 97r2–5)

Microfilm Details

Reel No. A 390/4

Date of Filming 13-07-1972

Exposures 100

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 05-09-2006

Bibliography