A 390-4 Meghadūta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 390/4
Title: Meghadūta
Dimensions: 21.4 x 7.3 cm x 97 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3229
Remarks:
Reel No. A 390-4 Inventory No. 38249
Title Meghadūtarasadīpinī
Author Jagaddhara
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 21.0 x 7.0 cm
Folios 97
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Scribe Gaṃgānanda
Date of Copying SAM (NS) 855
Place of Deposit NAK
Accession No. 5/3229
Manuscript Features
Excerpts
Beginning
❖ oṃ namo bighneśāya ||
tadbhālānalaśāntaye suradhunī tatkālakuṭollasaj
jvālājāla(2)vidhūtaye mṛtakaras tat kāmaśudhyai priyā |
tat seve dvitadarthasarppaṇavidhau yasmin mayūrā(3)sano
nityaṃ kiṃkaraśaṇkarāya vibhave tasmai namaḥ śambhave ||
chandolaṃkaraṇaṃ koṣān bhāra(4)taṃ pāniner (!) mmataṃ |
vibhāvya kriyate ṭīkā śrījagaddharasūriṇā ||
tatkālidāsa vinirmmi(5)ta vibhāvya kāvya- (!)
ṭīkā mayālpamatināpi vitanva[[te]] (!) yat |
hāsāya durjjanagaṇasya bhavet ta(6)vaitad
uccaiḥ padaṃ yad abhikāṃkṣati sarvva eva || (fol. 1v1–6)
End
nānālaṃkṛtisundarīva saralā nānā guṇāṇāṃ nidhir
nnānābhāvavibhāva⟨ṃ⟩nai(1)kacaturā nānārthasārthārthinī
tat tad dūṣaṇaśūnyatojjvalatanū ramyāṃganeva sthirā
ṭīkeyaṃ (2) pariśīlayantu kṛtinas tebhyo natir mmāmakī || (fol. 96v7–97r2)
Colophon
iti mahāmahopādhyāyaśrījagaddhara(3)viracitā rasadīpinīmeghaṭīkā samāptā || || śrībhavānīśaṅkarābhyāṃ namaḥ || || (4)
paṃcavāṇavasauvarṣe jyeṣṭhe kṛṣṇe hares tithau
bhṛgau ca meghaṭīkeyaṃ gaṃgānaṃdo likha(5)d dvijaḥ || śubham astu || || saṃ 855 || || (fol. 97r2–5)
Microfilm Details
Reel No. A 390/4
Date of Filming 13-07-1972
Exposures 100
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 05-09-2006
Bibliography